Chanakya Neeti Slokas in Sanskrit: Chapter 16

We bring you the 11th chapter of Chanakya Neeti as we continue our series of providing the original text of this volume. This is indeed a volume of great insight and wisdom written by the famous political scientist, surgeon, and thinker of India. Popularly known as Kautilya, he still inspires a generation. We move ahead with our presentation.

Chanakya Neeti Slokas in Sanskrit: Chapter 16

Sloka 1: न ध्यातं पदमीश्वरस्य विधिवत्संसारविच्छित्तये

स्वर्गद्वारकपाटपाटनपटुः धर्मोऽपि नोपार्जितः ।

नारीपीनपयोधरयुगलं स्वप्नेऽपि नार्लिगितं

मातुः केवलमेव यौवनच्छेदकुठारो वयम् ।।

Sloka 2: जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमाः  ।

हृदये चिन्तयन्तयन्यं न स्त्रीणामेकतो रतिः ।।

Sloka 3: यो मोहयन्मन्यते मूढो रत्तेयं मयि कामिनी ।

स तस्य वशगो भूत्वा नृत्येत् क्रीडा शकुन्तवत् ।।

Sloka 4: कोऽर्थान्प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तंगताः ।

स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राज्ञप्रियः ।।

कः कालस्य न गोचरत्वमगमत् कोऽर्थो गतो गौरवम् ।

को वा दुर्जनदुर्गुणेषु पतितः क्षेमेण यातः पथि ।।

Sloka 5: न निर्मिता केन न दृष्टपूर्वा न श्रूयते हेममयी कुरङ्गी ।

तथाऽपि तृष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः ।।

Sloka 6: गुणैरुत्तमतां यान्ति नोच्चैरासनसंस्थितैः ।

प्रसादशिखरस्थोऽपि किं काको गरुडायते ।।

Sloka 7: गुणाः सर्वत्र पूज्यन्ते न महत्योऽपि सम्पदः ।

पूर्णेन्दु किं तथा वन्द्यो निष्कलङ्को यथा कुशः ।।

Sloka 8: परमोक्तगुणो यस्तु निर्गुणोऽपि गुणी भवेत् ।

इन्द्रोऽपि लघुतां याति स्वयं प्रख्यापितैर्गुणैः ।।

Sloka 9: विवेकिनमनुप्राप्तो गुणो याति मनोज्ञताम् ।

सुतरां रत्नमाभाति चामीकरनियोजितम् ।।

Sloka 10: गुणं सर्वत्र तुल्योऽपि सीदत्येको निराश्रयः ।

अनर्घ्यमपि माणिक्यं हेमाश्रयमपेक्षते ।।

Sloka 11: अतिक्लेशेन ये चार्थाः धर्मस्यातिक्रमेण तु ।

शत्रूणां प्रणिपातेन ते ह्यर्थाः न भवन्तु मे ।।

Sloka 12: किं तया क्रियते लक्ष्मया या वधूरिव केवला ।

या तु वेश्यैव सामान्यपथिकैरपि भुज्यते ।।

Sloka 13: धनेषु जीवितव्येषु स्त्रीषु चाहारकर्मषु ।

अतृप्ता प्राणिनः सर्वे याता यास्यन्ति यान्ति च ।।

Sloka 14: क्षीयन्ते सर्वदानानि यज्ञहोमबलि क्रियाः ।

न क्षीयते पात्रदानम भयं सर्वदेहिनाम् ।।

Sloka 15: तृणं लघु तृणात्तूलं तूलादपि च याचकः ।

वायुना किं न जीतोऽसौ मामयं याचयिष्यति ।।

Sloka 16: वरं वनं व्याघ्रगजेन्द्रसेवितं

द्रुमालयं पक्वफलाम्बुसेवनं ।

तृणेषु शय्या शतजीर्णवल्कलं

न बन्धुमध्ये धनहीन जीवनम् ।।

Sloka 17: प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति मानवाः ।

तस्मात् तदेव वक्तव्यं वचने का दरिद्रता ।।

Sloka 18: संसार कटु वृक्षस्य द्वे फले ह्यमृतोपमे ।

सुभाषितं च सुस्वादुः सङ्गति सज्जने जने ।।

Sloka 19: जन्मजन्मनि चाभ्यस्तं दानमध्ययनं तपः ।

तेनैवाभ्यासयोगेन देहि वाऽभ्यस्यते ।।

Sloka 20: पुस्तकेषु च या विद्या परहस्तेषु च यद्धनम् ।

उत्पन्नेषु च कार्येषु न सा विद्या न तद्धनम् ।।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.