Chanakya Neeti Slokas in Sanskrit: Chapter 10

We bring you the 10th chapter of Chanakya Neeti as we continue our series of providing original text of this volume. This is indeed a volume of great insight and wisdom written by the famous political scientist, surgeon and thinker of India. Popularly known as Kautilya, he still inspires a generation. We move ahead with our presentation.

Chanakya Neeti Slokas in Sanskrit: Chapter 10

Sloka 1: धनहीनो न च हीनश्च धनिक स सुनिश्चयः।

विद्या रत्नेन हीनो यः स हीनः सर्ववस्तुषु।।

Sloka 2: दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिवेत्।

शास्त्रपूतं वदेद् वाक्यं मनः पूतं समाचरेत्।।

Sloka 3: सुखार्थी चेत् त्यजेद्विद्यां त्यजेद्विद्यां विद्यार्थी चेत् त्यजेत्सुखम्।

सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम्।।

Sloka 4: कवयः किं न पश्यन्ति किं न कुर्वन्ति योषितः।

मद्यपा किं न जल्पन्ति किं न खादन्ति वायसाः।।

Sloka 5: रङ्कं करोति राजानं राजानं रङ्कमेव च।

धनिनं निर्धनं चैव निर्धनं धनिनं विधिः।।

Sloka 6: लुब्धानां याचकः शत्रुर्मूर्खाणां बोधकः रिपुः।

जारस्त्रीणां पतिः शत्रुश्चौराणां चन्द्रमा रिपुः।।

Sloka 7: येषां न विद्या न तपो न दानं

न चापि शीलं च गुणो न धर्मः।

ते मर्त्यलोके भुवि भारभूता

मनुष्यरुपेण मृगाश्चरन्ति।।

Sloka 8: अन्तःसार विहीनानामुपदेशो न जायते।

मलयाचलसङ्गसर्गात् न वेणुश्चन्दनायते।।

Sloka 9: यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम्।

लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति।।

Sloka 10: दुर्जनं सज्जनं कर्तुमुपायो न हि भूतले।

अपानं शतघा धौतं न श्रेष्ठमिन्द्रियं भवेत्।।

Sloka 11: आप्तद्वेषाद् भवेन्मृत्युः परद्वेषात्तु धनक्षयः।

राजद्वेषाद् भवेन्नाशो ब्रह्मद्वेषात्कुलक्षयः।।

Sloka 12: वरं वनं व्याघ्रगजेन्द्रसेवितं

द्रुमालयः पत्रफलाम्बु सेवनम्।

तृणेशु शय्या शतजीर्णवल्कलं

न बन्धुमध्ये धनहीनजीवनम्।।

Sloka 13: विप्रो वृक्षस्तस्य मूलं सन्ध्या

वेदाः शास्त्रा धर्मकर्माणि पत्रम्।

तस्मान्मूलं यत्नतो रक्षणीयं

छिन्ने मूले नैव शाखा न पत्रम्।।

Sloka 14: माता च कमला देवी पिता देवो जनार्दनः।

बान्धवा विष्णुभक्ताश्च स्वदेशो भुवनत्रयम्।।

Sloka 15: एक वृक्षे समारूढा नानावर्णविहङ्गमाः।

प्रभाते दिक्षु गच्छन्ति तत्र का परिवेदना।।

Sloka 16: बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम्।

वने सिंहो मदोन्मत्तः शशकेन निपातितः।।

Sloka 17: का चिन्ता मम जीवने यदि हरिर्विश्वम्भरो गीयते

नो चेदर्भकजीवनाय जननीस्तन्यं कथं निर्मयेत्।

Sloka 18: इत्यालोच्य मुहुर्मुहुर्यदुपते लक्ष्मीपते केवलं

त्वत्पादाम्बुजसेवनेन सततं कालो मया नीयते।।

Sloka 19: गीर्वाणवाणीषु  विशिष्टबुद्धि

स्तथाऽपि भाषान्तर लोलुपोऽहम्।

यथा सुरगणेष्वमृते च सेविते

स्वर्गांगनानामधरासवे रुचिः।।

Sloka 20: अन्नाद् दशगुणं पिष्टं पिष्टाद् दशगुणं पयः।

पयसोऽष्ट गुणं मांसं मांसाद् दशगुणं घृतम्।।

Sloka 21: शोकेन रोगाः वर्धन्ते पयसा वर्धते तनुः।

घृतेन वर्धते वीर्य मांसान्मांसं प्रवर्धते।।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.