100 Vachan Parivartan in Sanskrit | Ekvachan Bahuvachan in Sanskrit | 100 Singular Plural Words in Sanskrit | 100 एकवचन और बहुवचन शब्द संस्कृत में

Below is the list of 100 words and their forms when changed to plural form in the Sanskrit language. The rule of Sanskrit singular and plural change according to the type of sound that the word ends with though there are many variations etc.

So, if you are learning Sanskrit and want to just grab some words and their plural forms, this list will help you immensely. At the same time, if you know any such words, it would be great if you can add to the list through the comment section for the benefit of others.

100 Singular Plural Words in Sanskrit | 100 एकवचन और बहुवचन शब्द संस्कृत में

एकवचनम्बहुवचनम्
बालकःबालकाः
शिक्षकःशिक्षकाः
चषकःचषकाः
घटःघटाः
चमसःचमसाः
युवकःयुवकाः
सचिवःसचिवाः
वैद्यःवैद्याः
जनःजनाः
कविःकवयः
गुरुःगुरवः
पितापितरः
मयूरःमयूराः
मुनिःमुनयः
ध्वनिःध्वनयः
शिशुःशिशवः
भ्राताभ्रातरः
कर्ताकर्तारः
श्रोताश्रोतारः
शत्रुःशत्रवः
साधुःसाधवः
भक्तःभक्ताः
व्यक्तिःव्यक्तयः
ग्राहकःग्राहकाः
सेनापतिःसेनापतयः
बालिकाबालिकाः
छुरिकाछुरिकाः
स्थालिकास्थालिकाः
अग्निपेटिकाअग्निपेटिकाः
सिक्थवर्तिकासिक्थवर्तिकाः
छात्राछात्राः
पत्रिकापत्रिकाः
अध्यापिकाअध्यापिकाः
महिलामहिलाः
मतिःमतयः
तिथिःतिथयः
धेनुःधेनवः
वधूःवध्वः
मातामातरः
रज्जुःरज्जवः
अतिथिःअतिथयः
शिष्याशिष्याः
क्षेत्रक्षेत्राणि
सर्वासर्वाः
मान्यामान्याः
मालामालाः
सुधासुधाः
पिपीलिकापिपीलिकाः
नौकानौकाः
पेटिकापेटिकाः
फलम्फलानि
वनम्वनानि
फेनकम्फेनकानि
गृहम्गृहानि
वस्त्रम्वस्त्राणि
पुस्तकम्पुस्तकानि
उपनेत्रम्उपनेत्राणि
चित्रम्चित्राणि
पुष्पम्पुष्पाणि
वारिवारीणि
वस्तुवस्तूनि
दधिदधीनि
मित्रम्मित्राणि
अश्रुअश्रूणि
कमलम्कमलानि
मुखम्मुखानि
उद्यानम्उद्यानानि
नगरम्नगरानि
ज्ञानम्ज्ञानानि
मधुमधूनि
लोचनम्लोचनानि
भवनम्भवनानि
लवणम्लवणानि
काव्यम्काव्यानि
अन्नम्अन्नानि
लेखनीलेखन्यः
अङ्कनीअङ्कन्यः
सम्मार्जनीसम्मार्जन्यः
द्रोणीद्रोण्यः
कूपीकूपन्यः
विद्यार्थिनीविद्यार्थिन्यः
भगिनीभगिन्यः
नदीनद्यः
नारीनार्यः
स्त्रीस्त्रियः
धीधियः
जननीजनन्यः
नगरीनगर्यः
शशीशशिनः
मनःमनांसि
सरित्सरितः
जगत्जगन्ति
चन्द्रमाःचन्द्रमसः
अप्सराःअप्सरसः
पयःपयांसि
सःते
साताः
तत्तानि
त्वम्यूयम्
अहम्वयम्

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.