Poem on importance of time in english

संस्कृत प्रहेलिका–Riddles in Sanskrit

अस्थि नास्ति शिरो नास्ति बाहुरस्ति निरङ्गुलिः। नास्ति पादद्वयं गाढम् अङ्गमालिङ्गति स्वयम्।। उत्तरम्: युतकम्   वृक्षाग्रवासी न च पक्षिराजः त्रिणेत्रधारी न च शूलपाणिः। त्वग्वस्त्रधारी न च सिद्धयोगी जलं च बिभ्रन्न घटो न मेघः।। उत्तरम्: नारिकेलम्   विष्णोः का बल्लभा देवी लोकत्रितयचारिणी। वर्णावाद्यन्तिमौ दत्त्वा कः शब्दः तुल्यवाचकः।। उत्तरम्: समानम्   पुरुषः कीदृशो वेत्ति प्रायेण सकलाः कलाः। मध्यवर्णद्वयं त्यक्त्वा ब्रूहि कः […]

संस्कृत प्रहेलिका–Riddles in Sanskrit Read More »